३.२५
किं कन्दाः कन्दरेभ्यः प्रलयमुपगता निर्झरा वा गिरिभ्यः प्रध्वस्ता वा तरुभ्यः सरस-गल-भृतो वल्कलिन्यश्च शाखाः ।
वीक्ष्यन्ते यन्मुखानि प्रसभमपगत-प्रश्रयाणां खलानां दुःखाप्त-स्वल्प-वित्त-स्मय-पवन-वशानर्तित-भ्रू-लतानि ॥
पदच्छेदः
किंकिम् (अव्ययः)
कन्दाःकन्द (१.३)
कन्दरेभ्यःकन्दर (५.३)
प्रलयम्प्रलय (२.१)
उपगताउपगत (√उप-गम् + क्त, १.३)
निर्झरानिर्झर (१.३)
वावा (अव्ययः)
गिरिभ्यःगिरि (५.३)
प्रध्वस्ताप्रध्वस्त (√प्र-ध्वंस् + क्त, १.३)
वावा (अव्ययः)
तरुभ्यःतरु (५.३)
सरसगलभृतोसरस–गल–भृत् (१.३)
वल्कलिन्यश्वल्कलिन् (१.३)
(अव्ययः)
शाखाःशाखा (१.३)
वीक्ष्यन्तेवीक्ष्यन्ते (√वि-ईक्ष् प्र.पु. बहु.)
यन्यत् (अव्ययः)
मुखानिमुख (१.३)
प्रसभम्प्रसभम् (अव्ययः)
अपगतप्रश्रयाणांअपगत (√अप-गम् + क्त)–प्रश्रय (६.३)
खलानांखल (६.३)
दुःखाप्तस्वल्पवित्तस्मयपवनवशानर्तितभ्रूलतानिदुःख–आप्त (√आप् + क्त)–स्वल्प–वित्त–स्मय–पवन–वश–आनर्तित (√आ-नर्तय् + क्त)–भ्रू–लता (१.३)
छन्दः स्रग्धरा [२१: मरभनययय]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९२०२१
किं न्दाःन्द रे भ्यःप्रमु ता निर्झ रा वागि रि भ्यः
प्र ध्व स्ता वा रु भ्यःभृ तोल्क लि न्यश्च शा खाः
वी क्ष्य न्तेन्मु खा निप्र प्रश्र या णां ला नां
दुः खा प्त स्वल्प वि त्तस्म शार्ति भ्रू तानि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.