३.३०
भिक्षाहारमदैन्यमप्रतिसुखं भीतिच्छिदं सर्वतो दुर्मात्सर्य-मदाभिमान-मथनं दुःखौघ-विध्वंसनम् ।
सर्वत्रान्वहमप्रयत्न-सुलभं साधु-प्रियं पावनं शम्भोः सत्रमवायमक्षय-निधिं शंसन्ति योगीश्वराः ॥
पदच्छेदः
भिक्षाहारम्भिक्षा–आहार (२.१)
अदैन्यम्अदैन्य (२.१)
भीतिच्छिदंभीति–छिद् (२.१)
सर्वतोसर्वतस् (अव्ययः)
दुर्मात्सर्यमदाभिमानमथनंदुर्मात्सर्य–मद–अभिमान–मथन (२.१)
दुःखौघविध्वंसनम्दुःख–ओघ–विध्वंसन (२.१)
सर्वत्रान्वहम्सर्वत्र (अव्ययः)–अन्वहम् (अव्ययः)
अप्रयत्नसुलभंअप्रयत्न–सुलभ (२.१)
साधुप्रियंसाधु–प्रिय (२.१)
पावनंपावन (२.१)
शम्भोःशम्भु (६.१)
सत्रम्सत्त्र (२.१)
अक्षयनिधिंअक्षय–निधि (२.१)
शंसन्तिशंसन्ति (√शंस् लट् प्र.पु. बहु.)
योगीश्वराःयोगिन्–ईश्वर (१.३)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
भि क्षा हा दैन्यप्रतिसु खं भी तिच्छि दंर्व तो
दु र्मा त्सर्य दाभि मा नं दुः खौ वि ध्वं नम्
र्व त्रान्वप्रत्नसु भं सा धुप्रि यं पा नं
म्भोःत्र वाक्षनि धिं शंन्ति यो गीश्व राः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.