३.३९b
सखे धन्याः केचित्त्रुटित-भव-बन्ध-व्यतिकरा वनान्ते चित्तान्तर्-विषमविषयाशीत्-विष-गताः ।
शरच्-चन्द्र-ज्योत्स्नाधवल-गगनाभोग-सुभगां नयन्ते ये रात्रिं सुकृत-चय-चिन्तैक-शरणाः ॥
पदच्छेदः
सखेसखि (८.१)
धन्याःधन्य (१.३)
केचित्कश्चित् (१.३)
त्रुटितभवबन्धव्यतिकरात्रुटित (√त्रुट् + क्त)–भव–बन्ध–व्यतिकर (१.३)
वनान्तेवनान्त (७.१)
चित्तान्तर्विषम्चित्त–अन्तर् (अव्ययः)–विष (२.१)
शरच्चन्द्रज्योत्स्नाधवलगगनाभोगसुभगांशरद्–चन्द्र–ज्योत्स्ना–धवल–गगन–आभोग–सुभग (२.१)
नयन्तेनयन्ते (√नी लट् प्र.पु. बहु.)
येयद् (१.३)
रात्रिंरात्रि (२.१)
सुकृतचयचिन्तैकशरणाःसुकृत–चय–चिन्ता–एक–शरण (१.३)
छन्दः शिखरिणी [१७: यमनसभलग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
खे न्याः के चित्त्रुटि न्धव्यति रा
ना न्ते चि त्ता न्तर्विवि या शीत्वि ताः
च्च न्द्र ज्यो त्स्ना ना भोसु गां
न्ते ये रा त्रिंसुकृ चि न्तै णाः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.