३.४२
यत्रानेकः क्वचिदपि गृहे तत्र तिष्ठत्यथैको यत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि चान्ते ।
इत्थं नयौ रजनि-दिवसौ लोलयन्द्वाविवाक्षौ कालः कल्यो भुवन-फलके क्रडति प्राणि-शारैः ॥
पदच्छेदः
यत्रानेकःयत्र (अव्ययः)–अनेक (१.१)
क्वचिद्क्वचिद् (अव्ययः)
अपिअपि (अव्ययः)
गृहेगृह (७.१)
तत्रतत्र (अव्ययः)
तिष्ठत्य्तिष्ठति (√स्था लट् प्र.पु. एक.)
अथैकोअथ (अव्ययः)–एक (१.१)
यत्राप्येकस्तदनुयत्र (अव्ययः)–अपि (अव्ययः)–एक (१.१)–तदनु (अव्ययः)
बहवस्तत्रबहु (१.३)–तत्र (अव्ययः)
नैको (अव्ययः)–एक (१.१)
ऽपिअपि (अव्ययः)
चान्ते (अव्ययः)–अन्त (७.१)
इत्थंइत्थम् (अव्ययः)
नयौनय (२.२)
रजनिदिवसौरजनी–दिवस (२.२)
लोलयन्लोलयत् (√लोलय् + शतृ, १.१)
द्वाव्द्वि (२.२)
इवाक्षौइव (अव्ययः)–अक्ष (२.२)
कालःकाल (१.१)
कल्योकल्य (१.१)
भुवनफलकेभुवन–फलक (७.१)
क्रीडतिक्रीडति (√क्रीड् लट् प्र.पु. एक.)
प्राणिशारैःप्राणिन्–शार (३.३)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
त्रा ने कःक्वचिपिगृ हेत्र ति ष्ठत्य थै को
त्रा प्येस्तनु स्तत्र नै कोऽपि चा न्ते
त्थं यौनिदि सौ लो न्द्वावि वा क्षौ
का लः ल्योभु केक्र ति प्राणि शा रैः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.