३.४३
आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं व्यापारैर्बहु-कार्य-भार-गुरुभिः कालोऽपि न ज्ञायते ।
दृष्ट्वा जन्म-जरा-विपत्ति-मरणं त्रासश्च नोत्पद्यते पीत्वा मोहमयीं प्रमाद-मदिरामुन्मत्त-भूतं जगत् ॥
पदच्छेदः
आदित्यस्यआदित्य (६.१)
गतागतैर्गतागत (३.३)
अहरहःअहरहर् (अव्ययः)
संक्षीयतेसंक्षीयते (√सम्-क्षि प्र.पु. एक.)
जीवितंजीवित (१.१)
व्यापारैर्व्यापार (३.३)
बहुकार्यभारगुरुभिःबहु–कार्य–भार–गुरु (३.३)
कालोकाल (१.१)
ऽपिअपि (अव्ययः)
(अव्ययः)
ज्ञायतेज्ञायते (√ज्ञा प्र.पु. एक.)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
जन्मजराविपत्तिमरणंजन्मन्–जरा–विपत्ति–मरण (२.१)
त्रासश्त्रास (१.१)
(अव्ययः)
नोत्पद्यते (अव्ययः)–उत्पद्यते (√उत्-पद् लट् प्र.पु. एक.)
पीत्वापीत्वा (√पा + क्त्वा)
मोहमयींमोह–मय (२.१)
प्रमादमदिराम्प्रमाद–मदिरा (२.१)
उन्मत्तभूतंउन्मत्त (√उत्-मद् + क्त)–भूत (√भू + क्त, १.१)
जगत्जगन्त् (१.१)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
दि त्यस्य ता तै हः सं क्षी ते जीवि तं
व्या पा रैर्बहु कार्य भागुरु भिः का लोऽपि ज्ञा ते
दृ ष्ट्वान्म रावित्ति णं त्राश्च नो त्पद्य ते
पी त्वा मो यींप्र मादि रा मु न्मत्त भू तं गत्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.