३.४४
रात्रिः सैव पुनः स एव दिवसो मत्वा मुधा जन्तवो धावन्त्युद्यमिनस्तथैव निभृत-प्रारब्ध-तत्-तत्-क्रियाः ।
व्यापारैः पुनर्-उक्त-भूत-विषयैरित्थं विधेनामुना संसारेण कदर्थिता वयमहो मोहान्न लज्जामहे ॥
पदच्छेदः
रात्रिःरात्रि (१.१)
सैवतद् (१.१)–एव (अव्ययः)
पुनःपुनर् (अव्ययः)
तद् (१.१)
एवएव (अव्ययः)
दिवसोदिवस (१.१)
मत्वामत्वा (√मन् + क्त्वा)
मुधामुधा (अव्ययः)
जन्तवोजन्तु (१.३)
धावन्त्युद्यमिनस्धावन्ति (√धाव् लट् प्र.पु. बहु.)–उद्यमिन् (१.३)
तथैवतथा (अव्ययः)–एव (अव्ययः)
निभृतप्रारब्धतत्तत्क्रियाःनिभृत–प्रारब्ध (√प्रा-रभ् + क्त)–तद्–तद्–क्रिया (१.३)
व्यापारैःव्यापार (३.३)
पुनरुक्तभूतविषयैर्पुनर् (अव्ययः)–उक्त (√वच् + क्त)–भूत (√भू + क्त)–विषय (३.३)
इत्थंविधेनामुनाइत्थंविध (३.१)–अदस् (३.१)
संसारेणसंसार (३.१)
कदर्थिताकदर्थित (१.३)
वयम्मद् (१.३)
अहोअहर् (१.१)
मोहान्मोह (५.१)
(अव्ययः)
लज्जामहेलज्जामहे (√लज्ज् लट् उ.पु. द्वि.)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
रा त्रिः सैपु नःदि सो त्वामु धान्त वो
धा न्त्युद्यमिस्त थैनिभृ प्राब्ध त्तत्क्रि याः
व्या पा रैःपु रुक्त भूवि यै रि त्थंवि धे नामु ना
सं सा रेर्थि ता हो मो हान्न ज्जा हे
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.