३.४६
नाभ्यस्ता प्रतिवादि-वृन्द-दमनी विद्या विनीतोचिता खड्गाग्रैः करि-कुम्भ-पीठ-दलनैर्नाकं न नीतं यशः ।
कान्ताकोमल-पल्लवाधर-रसः पीतो न चन्द्रोदये तारुण्यं गतमेव निष्फलमहो शून्यालये दीपवत् ॥
पदच्छेदः
नाभ्यस्ता (अव्ययः)–अभ्यस्त (√अभि-अस् + क्त, १.१)
प्रतिवादिवृन्ददमनीप्रतिवादिन्–वृन्द–दमन (१.१)
विद्याविद्या (१.१)
विनीतोचिताविनीत (√वि-नी + क्त)–उचित (१.१)
खड्गाग्रैःखड्ग–अग्र (३.३)
करिकुम्भपीठदलनैर्करिन्–कुम्भ–पीठ–दलन (३.३)
नाकंनाक (२.१)
(अव्ययः)
नीतंनीत (√नी + क्त, १.१)
यशःयशस् (१.१)
कान्ताकोमलपल्लवाधररसःकान्ता–कोमल–पल्लव–अधर–रस (१.१)
पीतोपीत (√पा + क्त, १.१)
(अव्ययः)
चन्द्रोदयेचन्द्र–उदय (७.१)
तारुण्यंतारुण्य (१.१)
गतम्गत (√गम् + क्त, १.१)
एवएव (अव्ययः)
निष्फलम्निष्फल (१.१)
अहोअहो (अव्ययः)
शून्यालयेशून्य–आलय (७.१)
दीपवत्दीप–वत् (अव्ययः)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
ना भ्य स्ताप्रति वादि वृन्द नी वि द्यावि नी तोचि ता
ड्गा ग्रैःरि कुम्भ पी नै र्ना कं नी तं शः
का न्ता कोल्ल वा सः पी तो न्द्रो ये
ता रु ण्यं मे निष्फ हो शू न्या ये दी वत्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.