३.८b
विवेक-व्याकोशे विदधति समे शाम्यति तृषा परिष्वङ्गे तुङ्गे प्रसरतितरां सा परिणता ।
जराजीर्णैश्वर्य-ग्रसन-गहनाक्षेप-कृपणस्तृषापात्रं यस्यां भवति मरुतामप्यधिपतिः ॥
पदच्छेदः
विवेकव्याकोशेविवेक–व्याकोश (७.१)
विदधतिविदधत् (√वि-धा + शतृ, ७.१)
समेसम (७.१)
शाम्यतिशाम्यति (√शम् लट् प्र.पु. एक.)
तृषातृषा (१.१)
परिष्वङ्गेपरिष्वङ्ग (७.१)
तुङ्गेतुङ्ग (७.१)
प्रसरतितरांप्रसरतितराम् (√प्र-सृ लट् प्र.पु. एक.)
सातद् (१.१)
परिणतापरिणत (√परि-नम् + क्त, १.१)
जराजीर्णैश्वर्यग्रसनगहनाक्षेपकृपणस्जरा–जीर्ण (√जृ + क्त)–ऐश्वर्य–ग्रसन–गहन–आक्षेप–कृपण (१.१)
तृषापात्रंतृषा–पात्र (१.१)
यस्यांयद् (७.१)
भवतिभवति (√भू लट् प्र.पु. एक.)
मरुताम्मरुत् (६.३)
अप्य्अपि (अव्ययः)
अधिपतिःअधिपति (१.१)
छन्दः शिखरिणी [१७: यमनसभलग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
वि वे व्या को शेविति मे शाम्यतितृ षा
रि ष्व ङ्गे तु ङ्गेप्रति रां सारि ता
रा जी र्णै श्व र्यग्र ना क्षेकृ
स्तृ षा पा त्रं स्यांतिरु ताप्यधि तिः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.