३.९
निवृत्ता भोगेच्छा पुरुष-बहु-मानोऽपि गलितः समानाः स्वर्-याताः सपदि सुहृदो जीवित-समाः ।
शनैर्यष्ट्युत्थानं घन-तिमिर-रुद्धे च नयने अहो मूढः कायस्तदपि मरणापाय-चकितः ॥
पदच्छेदः
निवृत्तानिवृत्त (√नि-वृत् + क्त, १.१)
भोगेच्छाभोग–इच्छा (१.१)
पुरुषबहुमानोपुरुष–बहु–मान (१.१)
ऽपिअपि (अव्ययः)
गलितःगलित (√गल् + क्त, १.१)
समानाःसमान (१.३)
स्वर्याताःस्वर्यात (१.३)
सपदिसपदि (अव्ययः)
सुहृदोसुहृद् (१.३)
जीवितसमाःजीवित–सम (१.३)
शनैर्शनैस् (अव्ययः)
यष्ट्युत्थानंयष्टि–उत्थान (१.१)
घनतिमिररुद्धेघन–तिमिर–रुद्ध (√रुध् + क्त, १.२)
(अव्ययः)
नयनेनयन (१.२)
अहोअहर् (२.१)
मूढःमूढ (√मुह् + क्त, १.१)
कायस्काय (१.१)
तद्तद् (१.१)
अपिअपि (अव्ययः)
मरणापायचकितःमरण–अपाय–चकित (√चक् + क्त, १.१)
छन्दः शिखरिणी [१७: यमनसभलग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
नि वृ त्ता भो गे च्छापुरुहु मा नोऽपिलि तः
मा नाः स्व र्या ताःदिसुहृ दो जीवि माः
नै र्य ष्ट्यु त्था नंतिमि रु द्धे ने
हो मू ढः कास्तपि णा पाकि तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.