१.२
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥
Summary Sanjaya said Seeing the army of the sons of Pandu, marshalled in the military array, the prince Duryodhana approached the teacher (Drona) and spoke at that time, these words:
पदच्छेदः
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
तुतु (अव्ययः)
पाण्डवानीकंपाण्डव–अनीक (२.१)
व्यूढंव्यूढ (√वि-ऊह् + क्त, २.१)
दुर्योधनस्तदादुर्योधन (१.१)–तदा (अव्ययः)
आचार्यमुपसंगम्यआचार्य (२.१)–उपसंगम्य (√उपसम्-गम् + ल्यप्)
राजाराजन् (१.१)
वचनमब्रवीत्वचन (२.१)–अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दृ ष्ट्वातु पाण्ड वा नी कं
व्यू ढं दु र्योस्त दा
चार्यमु संम्य
रा जाब्र वीत्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.