१.३
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥
Summary O teacher ! Behold this mighty army of the sons of Pandu, marshalled in a military array by Drupada's son, your intelligent pupil.
पदच्छेदः
पश्यैतांपश्य (√पश् लोट् म.पु. )–एतद् (२.१)
पाण्डुपुत्राणामाचार्यपाण्डु–पुत्र (६.३)–आचार्य (८.१)
महतींमहत् (२.१)
चमूम्चमू (२.१)
व्यूढांव्यूढ (√वि-ऊह् + क्त, २.१)
द्रुपदपुत्रेणद्रुपद–पुत्र (३.१)
तवत्वद् (६.१)
शिष्येणशिष्य (३.१)
धीमताधीमत् (३.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
श्यै तां पाण्डु पु त्रा णा
मा चार्य तीं मूम्
व्यू ढांद्रु पु त्रे
शि ष्ये धी ता
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.