१.२३
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥
Summary - १.२४. Sanjaya said O descendant of Bharata (Dhrtarastra) ! Thus instructed by Gudakesa (Arjuna), Hrsikesa halted the best chariot at a place in between the two armies, in front of Bhisma and Drona and of all the rulers of the earth; and the said: O son of Prtha! Behold these Kurus, assembled.
पदच्छेदः
योत्स्यमानानवेक्षेयोत्स्यमान (√युध् + कृत्, २.३)–अवेक्षे (√अव-ईक्ष् लट् उ.पु. )
ऽहंमद् (१.१)
यद् (१.३)
एतेएतद् (१.३)
ऽत्रअत्र (अव्ययः)
समागताःसमागत (√समा-गम् + क्त, १.३)
धार्तराष्ट्रस्यधार्तराष्ट्र (६.१)
दुर्बुद्धेर्युद्धेदुर्बुद्धि (६.१)–युद्ध (७.१)
प्रियचिकीर्षवःप्रिय–चिकीर्षु (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
योत्स्य मा ना वे क्षे ऽहं
तेऽत्र मा ताः
धार्त रा ष्ट्रस्य दु र्बु द्धे
र्यु द्धेप्रिचि कीर्ष वः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.