१.२२
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ।
कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे ॥
Summary I may scrutinize those who are ready to fight, who have assled here and are eager to achieve in the battle, what is dear to the evil-minded son of Dhrtarastra.
पदच्छेदः
यावदेतान्निरीक्षेयावत् (अव्ययः)–एतद् (२.३)–निरीक्षे (√निः-ईक्ष् लट् उ.पु. )
ऽहंमद् (१.१)
योद्धुकामानवस्थितान्योद्धु–काम (२.३)–अवस्थित (√अव-स्था + क्त, २.३)
कैर्मया (३.३)–मद् (३.१)
सहसह (अव्ययः)
योद्धव्यमस्मिन्रणसमुद्यमेयोद्धव्य (√युध् + कृत्, १.१)–इदम् (७.१)–रण–समुद्यम (७.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
या दे तान्नि री क्षे ऽहं
योद्धु का मास्थि तान्
कैर्म या यो द्धव्य
स्मिन्र मुद्य मे
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.