१.२५
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥
Summary There in both the armies, the son of Prtha observed his fathers, and paternal grandfathers, teachers, maternal uncles, brothers, sons, sons' sons and comrades, fathers-in-law, and also friends.
पदच्छेदः
भीष्मद्रोणप्रमुखतःभीष्म–द्रोण–प्रमुखतस् (अव्ययः)
सर्वेषांसर्व (६.३)
(अव्ययः)
महीक्षिताम्महीक्षित् (६.३)
उवाचउवाच (√वच् लिट् प्र.पु. एक.)
पार्थपार्थ (८.१)
पश्यैतान्समवेतान्कुरूनितिपश्य (√पश् लोट् म.पु. )–एतद् (२.३)–समवेत (√समव-इ + क्त, २.३)–कुरु (२.३)–इति (अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
भी ष्म द्रोप्रमु तः
र्वे षां हीक्षि ताम्
वा पार्थ श्यै ता
न्स वे तान्कु रूनिति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.