१.२६
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् ।
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥
Summary Noticing all those kinsmen arrayed [in the army], the son of Kunti was overpowered by unmost compassion; and being despondent, he uttered this:
पदच्छेदः
तत्रापश्यत्स्थितान्पार्थःतत्र (अव्ययः)–अपश्यत् (√पश् लङ् प्र.पु. एक.)–स्थित (√स्था + क्त, २.३)–पार्थ (१.१)
पितॄनथपितृ (२.३)–अथ (अव्ययः)
पितामहान्पितामह (२.३)
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथाआचार्य (२.३)–मातुल (२.३)–भ्रातृ (२.३)–पुत्र (२.३)–पौत्र (२.३)–सखि (२.३)–तथा (अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्रा श्यत्स्थि ता न्पा र्थः
पि तॄपि ता हान्
चा र्या न्मातु ला न्भ्रा तॄ
न्पु त्रा न्पौ त्रान्स खींस्त था
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.