१.३२
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥
Summary For whose sake we seek kingdom, [its] pleasures and happiness, the very same persons stand arrayed to fight, giving up their life and wealth.
पदच्छेदः
(अव्ययः)
काङ्क्षेकाङ्क्षे (√काङ्क्ष् लट् उ.पु. )
विजयंविजय (२.१)
कृष्णकृष्ण (८.१)
(अव्ययः)
(अव्ययः)
राज्यंराज्य (२.१)
सुखानिसुख (२.३)
(अव्ययः)
किं (१.१)
नोमद् (६.३)
राज्येनराज्य (३.१)
गोविन्दगोविन्द (८.१)
किं (१.१)
भोगैर्जीवितेनभोग (३.३)–जीवित (३.१)
वावा (अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
का ङ्क्षेवि यं कृष्ण
रा ज्यंसु खानि
किं नो रा ज्ये गो विन्द
किं भो गै र्जीवि ते वा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.