१.३१
निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥
Summary O Govinda! Of what use in the kingdom to us? Of what use are the pleasures [thereof] and the life even?
पदच्छेदः
निमित्तानिनिमित्त (२.३)
(अव्ययः)
पश्यामिपश्यामि (√पश् लट् उ.पु. )
विपरीतानिविपरीत (२.३)
केशवकेशव (८.१)
(अव्ययः)
(अव्ययः)
श्रेयोश्रेयस् (२.१)
ऽनुपश्यामिअनुपश्यामि (√अनु-पश् लट् उ.पु. )
हत्वाहत्वा (√हन् + क्त्वा)
स्वजनमाहवेस्व–जन (२.१)–आहव (७.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नि मि त्तानि श्यामि
वि री तानि के
श्रे योऽनु श्यामि
त्वास्व मा वे
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.