१.३४
आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः स्यालाः संबन्धिनस्तथा ॥
Summary O slayer-of-Mandhu (Krsna)! I do not desire to slay these men-even though they slay me-even for the sake of the kingdom of the three worlds-what to speak for the sake of the [mere] earth.
पदच्छेदः
प्रीयन्तेप्रीयन्ते (√प्री प्र.पु. बहु.)
पितरस्तस्यपितृ (१.३)–तद् (६.१)
तथैवतथा (अव्ययः)–एव (अव्ययः)
(अव्ययः)
पितामहाःपितामह (१.३)
मातुलाःमातुल (१.३)
श्वशुराःश्वशुर (१.३)
पौत्राःपौत्र (१.३)
स्यालाःस्याल (१.३)
सम्बन्धिनस्तथासम्बन्धिन् (१.३)–तथा (अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
चा र्याःपि रः पु त्रा
स्त थैपि ता हाः
मातु लाःश्वशु राः पौ त्राः
स्या लाः संन्धिस्त था
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.