१.४३
दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः ।
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥
Summary On account of these evils of the family-ruiners that cause the intermixture of castes, the eternal caste-duties and family-duties fall into disuse.
पदच्छेदः
दोषैरेतैःदोष (३.३)–एतद् (३.३)
कुलघ्नानांकुल–घ्न (६.३)
वर्णसंकरकारकैःवर्ण–संकर–कारक (३.३)
उत्साद्यन्तेउत्साद्यन्ते (√उत्-सादय् प्र.पु. बहु.)
जातिधर्माःजाति–धर्म (१.३)
कुलधर्माश्चकुल–धर्म (१.३)–च (अव्ययः)
शाश्वताःशाश्वत (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दो षै रे तैःकु घ्ना नां
र्ण सं का कैः
त्सा द्य न्ते जाति र्माः
कु र्माश्च शाश्व ताः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.