१.४२
संकरो नरकायैव कुलघ्नानां कुलस्य च ।
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥
Summary The intermixture leads the family-ruiners and the family to nothing but the hell; for, their ancestors (their individual souls) fall down [in hell], being deprived of the rites of offering rice-balls and water [intended to them].
पदच्छेदः
संकरोसंकर (१.१)
नरकायैवनरक (४.१)–एव (अव्ययः)
कुलघ्नानांकुल–घ्न (६.३)
कुलस्यकुल (६.१)
(अव्ययः)
पतन्तिपतन्ति (√पत् लट् प्र.पु. बहु.)
पितरोपितृ (१.३)
ह्येषांहि (अव्ययः)–इदम् (६.३)
लुप्तपिण्डोदकक्रियाःलुप्त (√लुप् + क्त)–पिण्ड–उदक–क्रिया (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सं रो का यै
कु घ्ना नांकुस्य
न्तिपि रो ह्ये षां
लुप्त पि ण्डोक्रि याः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.