१.४५
अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥
Summary Alas! What a great sinful act have we resolved to undertake ! For, out of greed for the joy of kingdom, we are striving to slay our own kinsfolk !
पदच्छेदः
अहोअहो (अव्ययः)
बतबत (अव्ययः)
महत्पापंमहत् (२.१)–पाप (२.१)
कर्तुंकर्तुम् (√कृ + तुमुन्)
व्यवसिताव्यवसित (√व्यव-सा + क्त, १.३)
वयम्मद् (१.३)
यद्राज्यसुखलोभेनयत् (अव्ययः)–राज्य–सुख–लोभ (३.१)
हन्तुंहन्तुम् (√हन् + तुमुन्)
स्वजनमुद्यताःस्व–जन (२.१)–उद्यत (√उत्-यम् + क्त, १.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
हो त्पा पं
र्तुंव्यसि ता यम्
द्राज्यसु लो भे
न्तुंस्व मुद्य ताः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.