१.४६
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥
Summary It would be more beneficial for me if Dhrtarastra's men with weapons in their hands, should slay me, unresisting and unarmed.
पदच्छेदः
यदियदि (अव्ययः)
मामप्रतीकारमशस्त्रंमद् (२.१)–अप्रतीकार (२.१)–अशस्त्र (२.१)
शस्त्रपाणयःशस्त्र–पाणि (१.३)
धार्तराष्ट्राधार्तराष्ट्र (१.३)
रणेरण (७.१)
हन्युस्तन्मेहन्युः (√हन् विधिलिङ् प्र.पु. बहु.)–तद् (१.१)–मद् (६.१)
क्षेमतरंक्षेमतर (१.१)
भवेत्भवेत् (√भू विधिलिङ् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दि माप्र ती का
स्त्रंस्त्र पा यः
धार्त रा ष्ट्रा णेन्यु
स्त न्मे क्षे रं वेत्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.