१.४७
एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं शोकसंविग्नमानसः ॥
Summary Sanjaya said Having said this much about the battle, and letting his bow fall with arrows, Arjuna sat down on the back of the chariot, with his mind agitated with grief.
पदच्छेदः
एवमुक्त्वार्जुनःएवम् (अव्ययः)–उक्त्वा (√वच् + क्त्वा)–अर्जुन (१.१)
संख्येसंख्य (७.१)
रथोपस्थरथोपस्थ (७.१)
उपाविशत्उपाविशत् (√उप-विश् लङ् प्र.पु. एक.)
विसृज्यविसृज्य (√वि-सृज् + ल्यप्)
सशरं (अव्ययः)–शर (२.१)
चापंचाप (२.१)
शोकसंविग्नमानसःशोक–संविग्न (√सम्-विज् + क्त)–मानस (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मु क्त्वार्जु नः सं ख्ये
थोस्थ पावि शत्
वि सृज्य रं चा पं
शो सं विग्न मा सः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.