१.७
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥
Summary O best among the twice-born ! However, please also take note of the most distinguished amongst us, who are the generals of my army and who are accepted as leaders by the heroes in the mighty army [of mine]; I shall name them to you.
पदच्छेदः
अस्माकंमद् (६.३)
तुतु (अव्ययः)
विशिष्टाविशिष्ट (√वि-शिष् + क्त, १.३)
येयद् (१.३)
तान्निबोधतद् (२.३)–निबोध (√नि-बुध् लोट् म.पु. )
द्विजोत्तमद्विजोत्तम (८.१)
नायकानायक (१.३)
मममद् (६.१)
सैन्यस्यसैन्य (६.१)
संज्ञार्थंसंज्ञा–अर्थ (२.१)
तान्ब्रवीमितद् (२.३)–ब्रवीमि (√ब्रू लट् उ.पु. )
तेत्वद् (४.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्मा कंतुवि शि ष्टा ये
तान्नि बोद्वि जोत्त
ना का सै न्यस्य
सं ज्ञा र्थं तान्ब्र वीमि ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.