१.६
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥
Summary And Yudhamanyu, the heroic, and Uttamaujas, the valourous, the son of Subhadra and the sons of Draupadiall are indeed mighty warriors.
पदच्छेदः
युधामन्युश्चयुधामन्यु (१.१)–च (अव्ययः)
विक्रान्तविक्रान्त (√वि-क्रम् + क्त, १.१)
उत्तमौजाश्चउत्तमौजस् (१.१)–च (अव्ययः)
वीर्यवान्वीर्यवत् (१.१)
सौभद्रोसौभद्र (१.१)
द्रौपदेयाश्चद्रौपदेय (१.३)–च (अव्ययः)
सर्वसर्व (१.३)
एवएव (अव्ययः)
महारथाःमहत्–रथ (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
यु धा न्युश्च वि क्रान्त
त्त मौ जाश्च वीर्य वान्
सौ द्रो द्रौ दे याश्च
र्व हा थाः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.