१.९
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥
Summary And many other heroes, giving up their lives for my sake; fighting with various weapons, all very much skilled in different warfares.
पदच्छेदः
अन्येअन्य (१.३)
(अव्ययः)
बहवःबहु (१.३)
शूराशूर (१.३)
मदर्थेमद्–अर्थ (७.१)
त्यक्तजीविताःत्यक्त (√त्यज् + क्त)–जीवित (१.३)
नानाशस्त्रप्रहरणाःनाना (अव्ययः)–शस्त्र–प्रहरण (१.३)
सर्वेसर्व (१.३)
युद्धविशारदाःयुद्ध–विशारद (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्ये वः शू रा
र्थे त्यक्त जीवि ताः
ना ना स्त्रप्र णाः
र्वे युद्धवि शा दाः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.