१.१०
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥
Summary Thus the army guarded by Bhima is unlimited (or insufficient) for us; on the other hand, the army guarded by Bhisma is limited (or sufficient) for them (the Pandavas).
पदच्छेदः
अपर्याप्तंअपर्याप्त (१.१)
तदस्माकंतद् (१.१)–मद् (६.३)
बलंबल (१.१)
भीष्माभिरक्षितम्भीष्म–अभिरक्षित (√अभि-रक्ष् + क्त, १.१)
अपर्याप्तंअपर्याप्त (१.१)
तदस्माकंतद् (१.१)–मद् (६.३)
बलंबल (१.१)
भीष्माभिरक्षितम्भीष्म–अभिरक्षित (√अभि-रक्ष् + क्त, १.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्या प्तं स्मा कं
लं भी ष्माभिक्षि तम्
र्या प्तंत्वि मे ते षां
लं भी माभिक्षि तम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.