१०.१
भूय एव महाबाहो शृणु मे परमं वचः ।
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥
Summary The Bhagavat said O mighty-armed [Arjuna] ! Yet, again listen to My best message, which, with good intention, I shall declare to you, who are dear to Me.
पदच्छेदः
भूयभूयस् (अव्ययः)
एवएव (अव्ययः)
महाबाहोमहत्–बाहु (८.१)
शृणुशृणु (√श्रु लोट् म.पु. )
मेमद् (६.१)
परमंपरम (२.१)
वचःवचस् (२.१)
यत्तेयद् (२.१)–त्वद् (४.१)
ऽहंमद् (१.१)
प्रीयमाणायप्रीयमाण (√प्री + शानच्, ४.१)
वक्ष्यामिवक्ष्यामि (√वच् लृट् उ.पु. )
हितकाम्ययाहित–काम्या (३.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
भू हा बा हो
शृणु मे मं चः
त्ते ऽहं प्री मा णा
क्ष्यामिहि काम्य या
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.