१०.२
न मे विदुः सुरगणाः प्रभवं न महर्षयः ।
अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥
Summary Neither the hosts of gods, nor the great seers know My origin. For, I am the first, in every respect, among the gods and great seers.
पदच्छेदः
(अव्ययः)
मेमद् (६.१)
विदुःविदुः (√विद् लिट् प्र.पु. बहु.)
सुरगणाःसुर–गण (१.३)
प्रभवंप्रभव (२.१)
(अव्ययः)
महर्षयःमहत्–ऋषि (१.३)
अहमादिर्हिमद् (१.१)–आदि (१.१)–हि (अव्ययः)
देवानांदेव (६.३)
महर्षीणांमहत्–ऋषि (६.३)
(अव्ययः)
सर्वशःसर्वशस् (अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मेवि दुःसु णाः
प्र वंर्ष यः
मा दिर्हि दे वा नां
र्षी णांर्व शः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.