१०.१२
परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥
Summary - १०.१३. Arjuna said You are the Supreme Brahman, Supreme Abode, Supreme Purifier. All the seers and also the divine seer Narada, Asita Devala, Vyasa describe You as the Eternal Divine Soul, the unborn, all-manifesting First-God. You too say so to me.
पदच्छेदः
परंपर (१.१)
ब्रह्मब्रह्मन् (१.१)
परंपर (१.१)
धामधामन् (१.१)
पवित्रंपवित्र (१.१)
परमंपरम (१.१)
भवान्भवत् (१.१)
पुरुषंपुरुष (२.१)
शाश्वतंशाश्वत (२.१)
दिव्यमादिदेवमजंदिव्य (२.१)–आदिदेव (२.१)–अज (२.१)
विभुम्विभु (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
रं ब्रह्म रं धा
वि त्रं मं वान्
पुरु षं शाश्व तं दिव्य
मादि दे जंवि भुम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.