१०.११
तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥
Summary Out of compassion only towards these men, I, who remain as their very Self, destroy with teh shining light of wisdom, their darkness born of ignorance,
पदच्छेदः
तेषामेवानुकम्पार्थमहमज्ञानजंतद् (६.३)–एव (अव्ययः)–अनुकम्पा–अर्थ (२.१)–मद् (१.१)–अज्ञान–ज (२.१)
तमःतमस् (२.१)
नाशयाम्यात्मभावस्थोनाशयामि (√नाशय् लट् उ.पु. )–आत्मन्–भाव–स्थ (१.१)
ज्ञानदीपेनज्ञान–दीप (३.१)
भास्वताभास्वत् (३.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ते षा मे वानु म्पार्थ
ज्ञा जं मः
ना या म्यात्म भा स्थो
ज्ञा दी पे भास्व ता
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.