१०.१४
सर्वमेतदृतं मन्ये यन्मां वदसि केशव ।
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥
Summary What You tell me, I take all to be true, O Kesava ! For, O Bhagavat, neither the gods nor the great seers know Your manifestation.
पदच्छेदः
सर्वमेतदृतंसर्व (२.१)–एतद् (२.१)–ऋत (२.१)
मन्येमन्ये (√मन् लट् उ.पु. )
यन्मांयद् (२.१)–मद् (२.१)
वदसिवदसि (√वद् लट् म.पु. )
केशवकेशव (८.१)
(अव्ययः)
हिहि (अव्ययः)
तेत्वद् (६.१)
भगवन्व्यक्तिंभगवन्त् (८.१)–व्यक्ति (२.१)
विदुर्देवाविदुः (√विद् लिट् प्र.पु. बहु.)–देव (१.३)
(अव्ययः)
दानवाःदानव (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्व मेदृ तं न्ये
न्मांसि के
हि ते न्व्य क्तिं
वि दु र्दे वा दा वाः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.