१०.१५
स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।
भूतभावन भूतेश देवदेव जगत्पते ॥
Summary Only Yourself know Yourself by Yourself, O Supreme Purusa, Creator of all beings, Lord of beings, God of gods, Lord of the Universe !
पदच्छेदः
स्वयमेवात्मनात्मानंस्वयम् (अव्ययः)–एव (अव्ययः)–आत्मन् (३.१)–आत्मन् (२.१)
वेत्थवेत्थ (√विद् लिट् म.पु. )
त्वंत्वद् (१.१)
पुरुषोत्तमपुरुषोत्तम (८.१)
भूतभावनभूतभावन (८.१)
भूतेशभूतेश (८.१)
देवदेवदेवदेव (८.१)
जगत्पतेजगत्पति (८.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्व मे वात्म ना त्मा नं
वे त्थ त्वंपुरु षोत्त
भू भा भू ते
दे देत्प ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.