१०.३
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।
असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥
Summary Whosoever knows Me as the unborn and beginningless Absolute Lord of the universe, that person, not deluded among the mortals, is delivered from all sins.
पदच्छेदः
योयद् (१.१)
मामजमनादिंमद् (२.१)–अज (२.१)–अनादि (२.१)
(अव्ययः)
वेत्तिवेत्ति (√विद् लट् प्र.पु. एक.)
लोकमहेश्वरम्लोक–महत्–ईश्वर (२.१)
असंमूढःअसंमूढ (१.१)
तद् (१.१)
मर्त्येषुमर्त्य (७.३)
सर्वपापैःसर्व–पाप (३.३)
प्रमुच्यतेप्रमुच्यते (√प्र-मुच् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
यो मा ना दिं
वेत्ति लो हेश्व रम्
सं मू ढः र्त्येषु
र्व पा पैःप्र मुच्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.