१०.५
अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः ।
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥
Summary [Also] non-injury, eanimity, contentment, austerity, charity, repute and ill-repute - all these diverse dispositions of beings emanate from none but Me.
पदच्छेदः
अहिंसाअहिंसा (१.१)
समतासम–ता (१.१)
तुष्टिस्तपोतुष्टि (१.१)–तपस् (१.१)
दानंदान (१.१)
यशोयशस् (१.१)
ऽयशःअयशस् (१.१)
भवन्तिभवन्ति (√भू लट् प्र.पु. बहु.)
भावाभाव (१.३)
भूतानांभूत (६.३)
मत्तमद् (५.१)
एवएव (अव्ययः)
पृथग्विधाःपृथग्विध (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
हिं सा ता तुष्टि
स्त पो दा नं शोऽय शः
न्ति भा वा भू ता नां
त्तपृग्वि धाः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.