१०.६
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥
Summary The ancient Seven Great-Seers and also the Four Manus, of whom these creatures in this world are offsprings-they have been born as My mental dispositions.
पदच्छेदः
महर्षयःमहत्–ऋषि (१.३)
सप्तसप्तन् (१.३)
पूर्वेपूर्व (१.३)
चत्वारोचतुर् (१.३)
मनवस्तथामनु (१.३)–तथा (अव्ययः)
मद्भावामद्–भाव (१.३)
मानसामानस (१.३)
जाताजात (√जन् + क्त, १.३)
येषांयद् (६.३)
लोकलोक (७.१)
इमाःइदम् (१.३)
प्रजाःप्रजा (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्ष यःप्त पू र्वे
त्वा रोस्त था
द्भा वा मा सा जा ता
ये षां लो माःप्र जाः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.