११.१८
त्वमक्षरं परमं वेदितव्यं; त्वमस्य विश्वस्य परं निधानम् ।
त्वमव्ययः शाश्वतधर्मगोप्ता; सनातनस्त्वं पुरुषो मतो मे ॥
Summary You are the imperishable, the Supreme Being to be known; You are the ultimate place of rest for this universe; You are changeless and the guardian of the pious act of the Satvatas; You are the everlasting Soul, I believe.
पदच्छेदः
त्वमक्षरंत्वद् (१.१)–अक्षर (१.१)
परमंपरम (१.१)
वेदितव्यंवेदितव्य (√विद् + कृत्, १.१)
त्वमस्यत्वद् (१.१)–इदम् (६.१)
विश्वस्यविश्व (६.१)
परंपर (१.१)
निधानम्निधान (१.१)
त्वमव्ययःत्वद् (१.१)–अव्यय (१.१)
शाश्वतधर्मगोप्ताशाश्वत–धर्म–गोप्तृ (१.१)
सनातनस्त्वंसनातन (१.१)–त्वद् (१.१)
पुरुषोपुरुष (१.१)
मतोमत (√मन् + क्त, १.१)
मेमद् (६.१)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
त्वक्ष रं मं वेदि व्यं
त्वस्य वि श्वस्य रंनि धा नम्
त्वव्य यः शाश्वर्म गो प्ता
ना स्त्वंपुरु षो तो मे
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.