११.१७
किरीटिनं गदिनं चक्रिणं च; तेजोराशिं सर्वतो दीप्तिमन्तम् ।
पश्यामि त्वां दुर्निरीक्ष्यं समन्ता;द्दीप्तानलार्कद्युतिमप्रमेयम् ॥
Summary I behold You as having crowns, clubs and discs; as a mass of radiance, shining on all sides, hard to look at and on each side blazing like burning fire and the sun; and as an immeasurable one.
पदच्छेदः
किरीटिनंकिरीटिन् (२.१)
गदिनंगदिन् (२.१)
चक्रिणंचक्रिन् (२.१)
(अव्ययः)
तेजोराशिंतेजस्–राशि (२.१)
सर्वतोसर्वतस् (अव्ययः)
दीप्तिमन्तम्दीप्तिमत् (२.१)
पश्यामिपश्यामि (√दृश् लट् उ.पु. )
त्वांत्वद् (२.१)
दुर्निरीक्ष्यंदुर्निरीक्ष्य (२.१)
समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम्समन्तात् (अव्ययः)–दीप्त (√दीप् + क्त)–अनल–अर्क–द्युति (२.१)–अप्रमेय (२.१)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
कि रीटि नंदि नंक्रि णं
ते जो रा शिंर्व तो दीप्ति न्तम्
श्या मि त्वां दुर्नि री क्ष्यं न्ता
द्दी प्ता ला र्कद्युतिप्र मे यम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.