११.२०
द्यावापृथिव्योरिदमन्तरं हि; व्याप्तं त्वयैकेन दिशश्च सर्वाः ।
दृष्ट्वाद्भुतं रूपमिदं तवोग्रं; लोकत्रयं प्रव्यथितं महात्मन् ॥
Summary This space in between the heaven and the earth as well as all the directions are pervaded singly by You; seeing this wondrous form of Yours as such, O Exalted Soul, the triple world is very much frightened.
पदच्छेदः
द्यावापृथिव्योरिदमन्तरंद्यावापृथिवी (६.२)–इदम् (१.१)–अन्तर (१.१)
हिहि (अव्ययः)
व्याप्तंव्याप्त (√वि-आप् + क्त, १.१)
त्वयैकेनत्वद् (३.१)–एक (३.१)
दिशश्चदिश् (१.३)–च (अव्ययः)
सर्वाःसर्व (१.३)
दृष्ट्वाद्भुतंदृष्ट्वा (√दृश् + क्त्वा)–अद्भुत (२.१)
रूपमिदंरूप (२.१)–इदम् (२.१)
तवोग्रंत्वद् (६.१)–उग्र (२.१)
लोकत्रयंलोकत्रय (१.१)
प्रव्यथितंप्रव्यथित (√प्र-व्यथ् + क्त, १.१)
महात्मन्महात्मन् (८.१)
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१०११
द्या वापृ थि व्योरिन्त रंहि
व्या प्तंत्व यै केदिश्च र्वाः
दृ ष्ट्वाद्भु तं रूमि दं वो ग्रं
लोत्र यं प्रव्यथि तं हा त्मन्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.