११.२१
अमी हि त्वा सुरसंघा विशन्ति; केचिद्भीताः प्राञ्जलयो गृणन्ति ।
स्वस्तीत्युक्त्वा महर्षिसिद्धसंघाः; स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥
Summary These hosts of gods enter into You; some frightened ones recite [hymns] with folded palms; simply crying 'Hail !', the hosts of great seers praise You with the excellent praising hymns.
पदच्छेदः
अमीअदस् (१.३)
हिहि (अव्ययः)
त्वात्वद् (२.१)
सुरसंघासुर–संघ (१.३)
विशन्तिविशन्ति (√विश् लट् प्र.पु. बहु.)
केचिद्भीताःकश्चित् (१.३)–भीत (√भी + क्त, १.३)
प्राञ्जलयोप्राञ्जलि (१.३)
गृणन्तिगृणन्ति (√गृ लट् प्र.पु. बहु.)
स्वस्तीत्युक्त्वास्वस्ति (१.१)–इति (अव्ययः)–उक्त्वा (√वच् + क्त्वा)
महर्षिसिद्धसंघाःमहत्–ऋषि–सिद्ध–संघ (१.३)
स्तुवन्तिस्तुवन्ति (√स्तु लट् प्र.पु. बहु.)
त्वांत्वद् (२.१)
स्तुतिभिःस्तुति (३.३)
पुष्कलाभिःपुष्कल (३.३)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
मी हि त्वासु सं घाविन्ति
के चि द्भी ताः प्राञ्ज योगृन्ति
स्व स्ती त्यु क्त्वार्षि सिद्ध सं घाः
स्तु न्ति त्वांस्तुति भिः पुष्क ला भिः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.