११.२५
दंष्ट्राकरालानि च ते मुखानि; दृष्ट्वैव कालानलसंनिभानि ।
दिशो न जाने न लभे च शर्म; प्रसीद देवेश जगन्निवास ॥
Summary By merely seeing Your faces that are frightening with tusks and are looking like the fire of destruction, I do not know the arters and get no peace. Have mercy, O Lord of gods ! O Abode of the Universe !
पदच्छेदः
दंष्ट्राकरालानिदंष्ट्र–कराल (२.३)
(अव्ययः)
तेत्वद् (६.१)
मुखानिमुख (२.३)
दृष्ट्वैवदृष्ट्वा (√दृश् + क्त्वा)–एव (अव्ययः)
कालानलसंनिभानिकाल–अनल–संनिभ (२.३)
दिशोदिश् (२.३)
(अव्ययः)
जानेजाने (√ज्ञा लट् उ.पु. )
(अव्ययः)
लभेलभे (√लभ् लट् उ.पु. )
(अव्ययः)
शर्मशर्मन् (२.१)
प्रसीदप्रसीद (√प्र-सद् लोट् म.पु. )
देवेशदेवेश (८.१)
जगन्निवासजगन्निवास (८.१)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
दं ष्ट्रा रा लानि तेमु खानि
दृ ष्ट्वै का ला संनि भानि
दि शो जा ने भेर्म
प्र सी दे वेन्नि वा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.