११.२४
नभःस्पृशं दीप्तमनेकवर्णं; व्यात्ताननं दीप्तविशालनेत्रम् ।
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा; धृतिं न विन्दामि शमं च विष्णो ॥
Summary As I observe You [with form] touching the sky; blazing; having many colours, mouths wide open, eyes blazing and large; I am terrified in my inner soul (mind); and I do not get courage and peace, O Visnu !
पदच्छेदः
नभःस्पृशंनभस्–स्पृश् (२.१)
दीप्तमनेकवर्णंदीप्त (√दीप् + क्त, २.१)–अनेक–वर्ण (२.१)
व्यात्ताननंव्यात्त–आनन (२.१)
दीप्तविशालनेत्रम्दीप्त (√दीप् + क्त)–विशाल–नेत्र (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
हिहि (अव्ययः)
त्वांत्वद् (२.१)
प्रव्यथितान्तरात्माप्रव्यथित (√प्र-व्यथ् + क्त)–अन्तरात्मन् (१.१)
धृतिंधृति (२.१)
(अव्ययः)
विन्दामिविन्दामि (√विद् लट् उ.पु. )
शमंशम (२.१)
(अव्ययः)
विष्णोविष्णु (८.१)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
भःस्पृ शं दीप्त ने र्णं
व्या त्ता नं दीप्तवि शा ने त्रम्
दृ ष्ट्वा हि त्वां प्रव्यथि तान्त रा त्मा
धृ तिं वि न्दामि मं वि ष्णो
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.