११.२७
वक्त्राणि ते त्वरमाणा विशन्ति; दंष्ट्राकरालानि भयानकानि ।
केचिद्विलग्ना दशनान्तरेषु; संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥
Summary They enter, hastening, into Your terrible mouths, frightening with tusks; some [of them], sticking in between Your teeth, are clearly visible with their heads powered.
पदच्छेदः
वक्त्राणिवक्त्र (२.३)
तेत्वद् (६.१)
त्वरमाणात्वरमाण (√त्वर् + शानच्, १.३)
विशन्तिविशन्ति (√विश् लट् प्र.पु. बहु.)
दंष्ट्राकरालानिदंष्ट्र–कराल (२.३)
भयानकानिभयानक (२.३)
केचिद्विलग्नाकश्चित् (१.३)–विलग्न (√वि-लग् + क्त, १.३)
दशनान्तरेषुदशन–अन्तर (७.३)
संदृश्यन्तेसंदृश्यन्ते (√सम्-दृश् प्र.पु. बहु.)
चूर्णितैरुत्तमाङ्गैःचूर्णित (√चूर्णय् + क्त, ३.३)–उत्तमाङ्ग (३.३)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
क्त्राणि तेत्व मा णाविन्ति
दं ष्ट्रा रा लानि या कानि
के चिद्वि ग्ना नान्त रेषु
सं दृ श्य न्ते चूर्णि तै रुत्त मा ङ्गैः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.