११.२८
यथा नदीनां बहवोऽम्बुवेगाः; समुद्रमेवाभिमुखा द्रवन्ति ।
तथा तवामी नरलोकवीरा; विशन्ति वक्त्राण्यभिविज्वलन्ति ॥
Summary Just as many water-rapids of the rivers race heading towards the ocean alone, in the same manner these heroes of the world of men do enter into Your mouths flaming all around.
पदच्छेदः
यथायथा (अव्ययः)
नदीनांनदी (६.३)
बहवोबहु (१.३)
ऽम्बुवेगाःअम्बु–वेग (१.३)
समुद्रमेवाभिमुखासमुद्र (२.१)–एव (अव्ययः)–अभिमुख (१.३)
द्रवन्तिद्रवन्ति (√द्रु लट् प्र.पु. बहु.)
तथातथा (अव्ययः)
तवामीत्वद् (६.१)–अदस् (१.३)
नरलोकवीरानर–लोक–वीर (१.३)
विशन्तिविशन्ति (√विश् लट् प्र.पु. बहु.)
वक्त्राण्यभिविज्वलन्तिवक्त्र (२.३)–अभिविज्वलत् (√अभिवि-ज्वल् + शतृ, २.३)
छन्दः उपेन्द्रवज्रा [११: जतजगग]
छन्दोविश्लेषणम्
१०११
था दी नां वोऽम्बु वे गाः
मुद्र मे वाभिमु खाद्रन्ति
था वा मी लो वी रा
विन्ति क्त्राण्यभि विज्वन्ति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.