११.३८
त्वमादिदेवः पुरुषः पुराण;स्त्वमस्य विश्वस्य परं निधानम् ।
वेत्तासि वेद्यं च परं च धाम; त्वया ततं विश्वमनन्तरूप ॥
Summary You are the Primal God; You are the Ancient Soul; You are the transcending place of rest for this universe; You are the knower and the knowable; You are the Highest Abode; and the universe with its infinite forms is pervaded by You.
पदच्छेदः
त्वमक्षरंत्वद् (१.१)–अक्षर (१.१)
परमंपरम (१.१)
वेदितव्यंवेदितव्य (√विद् + कृत्, १.१)
त्वमस्यत्वद् (१.१)–इदम् (६.१)
विश्वस्यविश्व (६.१)
परंपर (१.१)
निधानम्निधान (१.१)
वेत्तासिवेत्तासि (√विद् लुट् म.पु. )
वेद्यंवेद्य (√विद् + कृत्, २.१)
(अव्ययः)
परंपर (२.१)
(अव्ययः)
धामधामन् (२.१)
त्वयात्वद् (३.१)
ततंतत (√तन् + क्त, १.१)
विश्वमनन्तरूपविश्व (१.१)–अनन्त–रूप (८.१)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
त्व मादि दे वःपुरु षःपु रा
स्त्वस्य वि श्वस्य रंनि धा नम्
वे त्तासि वे द्यं रं धा
त्व या तं विश्वन्त रू
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.