११.३७
कस्माच्च ते न नमेरन्महात्म;न्गरीयसे ब्रह्मणोऽप्यादिकर्त्रे ।
अनन्त देवेश जगन्निवास; त्वमक्षरं सदसत्तत्परं यत् ॥
Summary O Mighty One ! Why should they not bow down to You, the Primal Creater, Who are greater than even Brahma (personal god) ? O Endless One, O Lord of gods, O Abode of the universe ! You are unalterable, existent, non-existent and also that which is beyond both.
पदच्छेदः
कस्माच्चकस्मात् (अव्ययः)–च (अव्ययः)
तेत्वद् (४.१)
(अव्ययः)
नमेरन्महात्मन्गरीयसेनमेरन् (√नम् विधिलिङ् प्र.पु. बहु.)–महात्मन् (८.१)–गरीयस् (४.१)
ब्रह्मणोब्रह्मन् (५.१)
ऽप्यादिकर्त्रेअपि (अव्ययः)–आदिकर्तृ (४.१)
अनन्तअनन्त (८.१)
देवेशदेवेश (८.१)
जगन्निवासजगन्निवास (८.१)
त्वमक्षरंत्वद् (१.१)–अक्षर (१.१)
सदसत्तत्परंसत् (√अस् + शतृ, १.१)–असत् (१.१)–तत्पर (१.१)
यत्यद् (१.१)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
स्माच्च ते मेन्म हात्म
न्ग री से ब्रह्म णो ऽप्यादि र्त्रे
न्त दे वेन्नि वा
त्वक्ष रं त्तत्प रं यत्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.