११.४०
नमः पुरस्तादथ पृष्ठतस्ते; नमोऽस्तु ते सर्वत एव सर्व ।
अनन्तवीर्यामितविक्रमस्त्वं; सर्वं समाप्नोषि ततोऽसि सर्वः ॥
Summary Salutation to You in the front and behind; salutation to You, just on all sides, O One Who are All ! You are of infinite might and of immeasurable powers; and You pervade all and hence You are all.
पदच्छेदः
नमःनमस् (१.१)
पुरस्तादथपुरस्तात् (अव्ययः)–अथ (अव्ययः)
पृष्ठतस्तेपृष्ठतस् (अव्ययः)–त्वद् (४.१)
नमोनमस् (१.१)
ऽस्तुअस्तु (√अस् लोट् प्र.पु. एक.)
तेत्वद् (४.१)
सर्वतसर्वतस् (अव्ययः)
एवएव (अव्ययः)
सर्वसर्व (८.१)
अनन्तवीर्यामितविक्रमस्त्वंअनन्त–वीर्य–अमित–विक्रम (१.१)–त्वद् (१.१)
सर्वंसर्व (२.१)
समाप्नोषिसमाप्नोषि (√सम्-आप् लट् म.पु. )
ततोततस् (अव्ययः)
ऽसिअसि (√अस् लट् म.पु. )
सर्वःसर्व (१.१)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
मःपु स्ता पृष्ठ स्ते
मोऽस्तु तेर्वर्व
न्त वी र्यामि विक्र स्त्वं
र्वं मा प्नोषि तोऽसि र्वः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.