११.४१
सखेति मत्वा प्रसभं यदुक्तं; हे कृष्ण हे यादव हे सखेति ।
अजानता महिमानं तवेदं; मया प्रमादात्प्रणयेन वापि ॥
Summary Taking You for a [mere] companion, not knowing this greatness of Yours, and out of my carelessness or through even affection, whatever I have importunately called You as O Krsna, O Yadava, O Comrade; and,
पदच्छेदः
सखेतिसखि (१.१)–इति (अव्ययः)
मत्वामत्वा (√मन् + क्त्वा)
प्रसभंप्रसभम् (अव्ययः)
यदुक्तंयद् (१.१)–उक्त (√वच् + क्त, १.१)
हेहे (अव्ययः)
कृष्णकृष्ण (८.१)
हेहे (अव्ययः)
यादवयादव (८.१)
हेहे (अव्ययः)
सखेतिसखि (१.१)–इति (अव्ययः)
अजानताअजानत् (३.१)
महिमानंमहिमन् (२.१)
तवेदंत्वद् (६.१)–इदम् (१.१)
मयामद् (३.१)
प्रमादात्प्रणयेनप्रमाद (५.१)–प्रणय (३.१)
वापिवा (अव्ययः)–अपि (अव्ययः)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
खेति त्वाप्र भं दु क्तं
हे कृष्ण हे या हे खेति
जा ताहि मा नं वे दं
याप्र मा दात्प्र ये वापि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.