११.४७
मया प्रसन्नेन तवार्जुनेदं; रूपं परं दर्शितमात्मयोगात् ।
तेजोमयं विश्वमनन्तमाद्यं; यन्मे त्वदन्येन न दृष्टपूर्वम् ॥
Summary The Bhagavat said Being gracious towards you, I have shown you, O Arjuna, this supreme form, as a result of [Your] concentration on the Self; this form of Mine full of splendour universal , unending and primal, has been never seen before by anybody other than your-self.
पदच्छेदः
मयामद् (३.१)
प्रसन्नेनप्रसन्न (√प्र-सद् + क्त, ३.१)
तवार्जुनेदंत्वद् (६.१)–अर्जुन (८.१)–इदम् (१.१)
रूपंरूप (१.१)
परंपर (१.१)
दर्शितमात्मयोगात्दर्शित (√दर्शय् + क्त, १.१)–आत्मन्–योग (५.१)
तेजोमयंतेजस्–मय (१.१)
विश्वमनन्तमाद्यंविश्व (१.१)–अनन्त (१.१)–आद्य (१.१)
यन्मेयद् (१.१)–मद् (६.१)
त्वदन्येनत्वद्–अन्य (३.१)
(अव्ययः)
दृष्टपूर्वम्दृष्ट (√दृश् + क्त)–पूर्व (१.१)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
याप्र न्ने वार्जु ने दं
रू पं रंर्शि मात्म यो गात्
ते जो यं विश्वन्त मा द्यं
न्मेत्व न्ये दृष्ट पू र्वम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.