११.४६
किरीटिनं गदिनं चक्रहस्त;मिच्छामि त्वां द्रष्टुमहं तथैव ।
तेनैव रूपेण चतुर्भुजेन; सहस्रबाहो भव विश्वमूर्ते ॥
Summary I desire to see You in the same manner, wearing crown, holding the club and the discuss in hand; please be with the same form having four hands, O Thousand-armed One ! O Universal Form !
पदच्छेदः
किरीटिनंकिरीटिन् (२.१)
गदिनंगदिन् (२.१)
चक्रहस्तमिच्छामिचक्र–हस्त (२.१)–इच्छामि (√इष् लट् उ.पु. )
त्वांत्वद् (२.१)
द्रष्टुमहंद्रष्टुम् (√दृश् + तुमुन्)–मद् (१.१)
तथैवतथा (अव्ययः)–एव (अव्ययः)
तेनैवतद् (३.१)–एव (अव्ययः)
रूपेणरूप (३.१)
चतुर्भुजेनचतुर्–भुज (३.१)
सहस्रबाहोसहस्रबाहु (८.१)
भवभव (√भू लोट् म.पु. )
विश्वमूर्तेविश्वमूर्ति (८.१)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
कि रीटि नंदि नंक्रस्त
मि च्छा मि त्वां द्रष्टु हं थै
ते नै रू पे तुर्भु जे
स्र बा हो विश्व मू र्ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.